Declension table of ?nibhañjana

Deva

NeuterSingularDualPlural
Nominativenibhañjanam nibhañjane nibhañjanāni
Vocativenibhañjana nibhañjane nibhañjanāni
Accusativenibhañjanam nibhañjane nibhañjanāni
Instrumentalnibhañjanena nibhañjanābhyām nibhañjanaiḥ
Dativenibhañjanāya nibhañjanābhyām nibhañjanebhyaḥ
Ablativenibhañjanāt nibhañjanābhyām nibhañjanebhyaḥ
Genitivenibhañjanasya nibhañjanayoḥ nibhañjanānām
Locativenibhañjane nibhañjanayoḥ nibhañjaneṣu

Compound nibhañjana -

Adverb -nibhañjanam -nibhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria