Declension table of ?nibhatā

Deva

FeminineSingularDualPlural
Nominativenibhatā nibhate nibhatāḥ
Vocativenibhate nibhate nibhatāḥ
Accusativenibhatām nibhate nibhatāḥ
Instrumentalnibhatayā nibhatābhyām nibhatābhiḥ
Dativenibhatāyai nibhatābhyām nibhatābhyaḥ
Ablativenibhatāyāḥ nibhatābhyām nibhatābhyaḥ
Genitivenibhatāyāḥ nibhatayoḥ nibhatānām
Locativenibhatāyām nibhatayoḥ nibhatāsu

Adverb -nibhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria