Declension table of ?nibhṛtordhvakarṇā

Deva

FeminineSingularDualPlural
Nominativenibhṛtordhvakarṇā nibhṛtordhvakarṇe nibhṛtordhvakarṇāḥ
Vocativenibhṛtordhvakarṇe nibhṛtordhvakarṇe nibhṛtordhvakarṇāḥ
Accusativenibhṛtordhvakarṇām nibhṛtordhvakarṇe nibhṛtordhvakarṇāḥ
Instrumentalnibhṛtordhvakarṇayā nibhṛtordhvakarṇābhyām nibhṛtordhvakarṇābhiḥ
Dativenibhṛtordhvakarṇāyai nibhṛtordhvakarṇābhyām nibhṛtordhvakarṇābhyaḥ
Ablativenibhṛtordhvakarṇāyāḥ nibhṛtordhvakarṇābhyām nibhṛtordhvakarṇābhyaḥ
Genitivenibhṛtordhvakarṇāyāḥ nibhṛtordhvakarṇayoḥ nibhṛtordhvakarṇānām
Locativenibhṛtordhvakarṇāyām nibhṛtordhvakarṇayoḥ nibhṛtordhvakarṇāsu

Adverb -nibhṛtordhvakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria