Declension table of ?nibhṛtātmanā

Deva

FeminineSingularDualPlural
Nominativenibhṛtātmanā nibhṛtātmane nibhṛtātmanāḥ
Vocativenibhṛtātmane nibhṛtātmane nibhṛtātmanāḥ
Accusativenibhṛtātmanām nibhṛtātmane nibhṛtātmanāḥ
Instrumentalnibhṛtātmanayā nibhṛtātmanābhyām nibhṛtātmanābhiḥ
Dativenibhṛtātmanāyai nibhṛtātmanābhyām nibhṛtātmanābhyaḥ
Ablativenibhṛtātmanāyāḥ nibhṛtātmanābhyām nibhṛtātmanābhyaḥ
Genitivenibhṛtātmanāyāḥ nibhṛtātmanayoḥ nibhṛtātmanānām
Locativenibhṛtātmanāyām nibhṛtātmanayoḥ nibhṛtātmanāsu

Adverb -nibhṛtātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria