Declension table of ?nibhṛtātman

Deva

NeuterSingularDualPlural
Nominativenibhṛtātma nibhṛtātmanī nibhṛtātmāni
Vocativenibhṛtātman nibhṛtātma nibhṛtātmanī nibhṛtātmāni
Accusativenibhṛtātma nibhṛtātmanī nibhṛtātmāni
Instrumentalnibhṛtātmanā nibhṛtātmabhyām nibhṛtātmabhiḥ
Dativenibhṛtātmane nibhṛtātmabhyām nibhṛtātmabhyaḥ
Ablativenibhṛtātmanaḥ nibhṛtātmabhyām nibhṛtātmabhyaḥ
Genitivenibhṛtātmanaḥ nibhṛtātmanoḥ nibhṛtātmanām
Locativenibhṛtātmani nibhṛtātmanoḥ nibhṛtātmasu

Compound nibhṛtātma -

Adverb -nibhṛtātma -nibhṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria