Declension table of ?nibhṛtātman

Deva

MasculineSingularDualPlural
Nominativenibhṛtātmā nibhṛtātmānau nibhṛtātmānaḥ
Vocativenibhṛtātman nibhṛtātmānau nibhṛtātmānaḥ
Accusativenibhṛtātmānam nibhṛtātmānau nibhṛtātmanaḥ
Instrumentalnibhṛtātmanā nibhṛtātmabhyām nibhṛtātmabhiḥ
Dativenibhṛtātmane nibhṛtātmabhyām nibhṛtātmabhyaḥ
Ablativenibhṛtātmanaḥ nibhṛtātmabhyām nibhṛtātmabhyaḥ
Genitivenibhṛtātmanaḥ nibhṛtātmanoḥ nibhṛtātmanām
Locativenibhṛtātmani nibhṛtātmanoḥ nibhṛtātmasu

Compound nibhṛtātma -

Adverb -nibhṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria