Declension table of ?nibhṛtāgata

Deva

MasculineSingularDualPlural
Nominativenibhṛtāgataḥ nibhṛtāgatau nibhṛtāgatāḥ
Vocativenibhṛtāgata nibhṛtāgatau nibhṛtāgatāḥ
Accusativenibhṛtāgatam nibhṛtāgatau nibhṛtāgatān
Instrumentalnibhṛtāgatena nibhṛtāgatābhyām nibhṛtāgataiḥ nibhṛtāgatebhiḥ
Dativenibhṛtāgatāya nibhṛtāgatābhyām nibhṛtāgatebhyaḥ
Ablativenibhṛtāgatāt nibhṛtāgatābhyām nibhṛtāgatebhyaḥ
Genitivenibhṛtāgatasya nibhṛtāgatayoḥ nibhṛtāgatānām
Locativenibhṛtāgate nibhṛtāgatayoḥ nibhṛtāgateṣu

Compound nibhṛtāgata -

Adverb -nibhṛtāgatam -nibhṛtāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria