Declension table of ?nibhṛtācāra

Deva

NeuterSingularDualPlural
Nominativenibhṛtācāram nibhṛtācāre nibhṛtācārāṇi
Vocativenibhṛtācāra nibhṛtācāre nibhṛtācārāṇi
Accusativenibhṛtācāram nibhṛtācāre nibhṛtācārāṇi
Instrumentalnibhṛtācāreṇa nibhṛtācārābhyām nibhṛtācāraiḥ
Dativenibhṛtācārāya nibhṛtācārābhyām nibhṛtācārebhyaḥ
Ablativenibhṛtācārāt nibhṛtācārābhyām nibhṛtācārebhyaḥ
Genitivenibhṛtācārasya nibhṛtācārayoḥ nibhṛtācārāṇām
Locativenibhṛtācāre nibhṛtācārayoḥ nibhṛtācāreṣu

Compound nibhṛtācāra -

Adverb -nibhṛtācāram -nibhṛtācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria