Declension table of ?nibhṛtācāra

Deva

MasculineSingularDualPlural
Nominativenibhṛtācāraḥ nibhṛtācārau nibhṛtācārāḥ
Vocativenibhṛtācāra nibhṛtācārau nibhṛtācārāḥ
Accusativenibhṛtācāram nibhṛtācārau nibhṛtācārān
Instrumentalnibhṛtācāreṇa nibhṛtācārābhyām nibhṛtācāraiḥ nibhṛtācārebhiḥ
Dativenibhṛtācārāya nibhṛtācārābhyām nibhṛtācārebhyaḥ
Ablativenibhṛtācārāt nibhṛtācārābhyām nibhṛtācārebhyaḥ
Genitivenibhṛtācārasya nibhṛtācārayoḥ nibhṛtācārāṇām
Locativenibhṛtācāre nibhṛtācārayoḥ nibhṛtācāreṣu

Compound nibhṛtācāra -

Adverb -nibhṛtācāram -nibhṛtācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria