Declension table of ?nibarhitāṃhasā

Deva

FeminineSingularDualPlural
Nominativenibarhitāṃhasā nibarhitāṃhase nibarhitāṃhasāḥ
Vocativenibarhitāṃhase nibarhitāṃhase nibarhitāṃhasāḥ
Accusativenibarhitāṃhasām nibarhitāṃhase nibarhitāṃhasāḥ
Instrumentalnibarhitāṃhasayā nibarhitāṃhasābhyām nibarhitāṃhasābhiḥ
Dativenibarhitāṃhasāyai nibarhitāṃhasābhyām nibarhitāṃhasābhyaḥ
Ablativenibarhitāṃhasāyāḥ nibarhitāṃhasābhyām nibarhitāṃhasābhyaḥ
Genitivenibarhitāṃhasāyāḥ nibarhitāṃhasayoḥ nibarhitāṃhasānām
Locativenibarhitāṃhasāyām nibarhitāṃhasayoḥ nibarhitāṃhasāsu

Adverb -nibarhitāṃhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria