Declension table of ?nibandhavivṛtiyojanā

Deva

FeminineSingularDualPlural
Nominativenibandhavivṛtiyojanā nibandhavivṛtiyojane nibandhavivṛtiyojanāḥ
Vocativenibandhavivṛtiyojane nibandhavivṛtiyojane nibandhavivṛtiyojanāḥ
Accusativenibandhavivṛtiyojanām nibandhavivṛtiyojane nibandhavivṛtiyojanāḥ
Instrumentalnibandhavivṛtiyojanayā nibandhavivṛtiyojanābhyām nibandhavivṛtiyojanābhiḥ
Dativenibandhavivṛtiyojanāyai nibandhavivṛtiyojanābhyām nibandhavivṛtiyojanābhyaḥ
Ablativenibandhavivṛtiyojanāyāḥ nibandhavivṛtiyojanābhyām nibandhavivṛtiyojanābhyaḥ
Genitivenibandhavivṛtiyojanāyāḥ nibandhavivṛtiyojanayoḥ nibandhavivṛtiyojanānām
Locativenibandhavivṛtiyojanāyām nibandhavivṛtiyojanayoḥ nibandhavivṛtiyojanāsu

Adverb -nibandhavivṛtiyojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria