Declension table of ?nibandhanīya

Deva

NeuterSingularDualPlural
Nominativenibandhanīyam nibandhanīye nibandhanīyāni
Vocativenibandhanīya nibandhanīye nibandhanīyāni
Accusativenibandhanīyam nibandhanīye nibandhanīyāni
Instrumentalnibandhanīyena nibandhanīyābhyām nibandhanīyaiḥ
Dativenibandhanīyāya nibandhanīyābhyām nibandhanīyebhyaḥ
Ablativenibandhanīyāt nibandhanīyābhyām nibandhanīyebhyaḥ
Genitivenibandhanīyasya nibandhanīyayoḥ nibandhanīyānām
Locativenibandhanīye nibandhanīyayoḥ nibandhanīyeṣu

Compound nibandhanīya -

Adverb -nibandhanīyam -nibandhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria