Declension table of ?nibandhanīya

Deva

MasculineSingularDualPlural
Nominativenibandhanīyaḥ nibandhanīyau nibandhanīyāḥ
Vocativenibandhanīya nibandhanīyau nibandhanīyāḥ
Accusativenibandhanīyam nibandhanīyau nibandhanīyān
Instrumentalnibandhanīyena nibandhanīyābhyām nibandhanīyaiḥ nibandhanīyebhiḥ
Dativenibandhanīyāya nibandhanīyābhyām nibandhanīyebhyaḥ
Ablativenibandhanīyāt nibandhanīyābhyām nibandhanīyebhyaḥ
Genitivenibandhanīyasya nibandhanīyayoḥ nibandhanīyānām
Locativenibandhanīye nibandhanīyayoḥ nibandhanīyeṣu

Compound nibandhanīya -

Adverb -nibandhanīyam -nibandhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria