Declension table of ?nibaddhavya

Deva

NeuterSingularDualPlural
Nominativenibaddhavyam nibaddhavye nibaddhavyāni
Vocativenibaddhavya nibaddhavye nibaddhavyāni
Accusativenibaddhavyam nibaddhavye nibaddhavyāni
Instrumentalnibaddhavyena nibaddhavyābhyām nibaddhavyaiḥ
Dativenibaddhavyāya nibaddhavyābhyām nibaddhavyebhyaḥ
Ablativenibaddhavyāt nibaddhavyābhyām nibaddhavyebhyaḥ
Genitivenibaddhavyasya nibaddhavyayoḥ nibaddhavyānām
Locativenibaddhavye nibaddhavyayoḥ nibaddhavyeṣu

Compound nibaddhavya -

Adverb -nibaddhavyam -nibaddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria