Declension table of ?nibaddhavya

Deva

MasculineSingularDualPlural
Nominativenibaddhavyaḥ nibaddhavyau nibaddhavyāḥ
Vocativenibaddhavya nibaddhavyau nibaddhavyāḥ
Accusativenibaddhavyam nibaddhavyau nibaddhavyān
Instrumentalnibaddhavyena nibaddhavyābhyām nibaddhavyaiḥ nibaddhavyebhiḥ
Dativenibaddhavyāya nibaddhavyābhyām nibaddhavyebhyaḥ
Ablativenibaddhavyāt nibaddhavyābhyām nibaddhavyebhyaḥ
Genitivenibaddhavyasya nibaddhavyayoḥ nibaddhavyānām
Locativenibaddhavye nibaddhavyayoḥ nibaddhavyeṣu

Compound nibaddhavya -

Adverb -nibaddhavyam -nibaddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria