Declension table of nibaddha

Deva

NeuterSingularDualPlural
Nominativenibaddham nibaddhe nibaddhāni
Vocativenibaddha nibaddhe nibaddhāni
Accusativenibaddham nibaddhe nibaddhāni
Instrumentalnibaddhena nibaddhābhyām nibaddhaiḥ
Dativenibaddhāya nibaddhābhyām nibaddhebhyaḥ
Ablativenibaddhāt nibaddhābhyām nibaddhebhyaḥ
Genitivenibaddhasya nibaddhayoḥ nibaddhānām
Locativenibaddhe nibaddhayoḥ nibaddheṣu

Compound nibaddha -

Adverb -nibaddham -nibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria