Declension table of ?niṭilekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeniṭilekṣaṇaḥ niṭilekṣaṇau niṭilekṣaṇāḥ
Vocativeniṭilekṣaṇa niṭilekṣaṇau niṭilekṣaṇāḥ
Accusativeniṭilekṣaṇam niṭilekṣaṇau niṭilekṣaṇān
Instrumentalniṭilekṣaṇena niṭilekṣaṇābhyām niṭilekṣaṇaiḥ niṭilekṣaṇebhiḥ
Dativeniṭilekṣaṇāya niṭilekṣaṇābhyām niṭilekṣaṇebhyaḥ
Ablativeniṭilekṣaṇāt niṭilekṣaṇābhyām niṭilekṣaṇebhyaḥ
Genitiveniṭilekṣaṇasya niṭilekṣaṇayoḥ niṭilekṣaṇānām
Locativeniṭilekṣaṇe niṭilekṣaṇayoḥ niṭilekṣaṇeṣu

Compound niṭilekṣaṇa -

Adverb -niṭilekṣaṇam -niṭilekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria