Declension table of ?niṭilataṭacumbitā

Deva

FeminineSingularDualPlural
Nominativeniṭilataṭacumbitā niṭilataṭacumbite niṭilataṭacumbitāḥ
Vocativeniṭilataṭacumbite niṭilataṭacumbite niṭilataṭacumbitāḥ
Accusativeniṭilataṭacumbitām niṭilataṭacumbite niṭilataṭacumbitāḥ
Instrumentalniṭilataṭacumbitayā niṭilataṭacumbitābhyām niṭilataṭacumbitābhiḥ
Dativeniṭilataṭacumbitāyai niṭilataṭacumbitābhyām niṭilataṭacumbitābhyaḥ
Ablativeniṭilataṭacumbitāyāḥ niṭilataṭacumbitābhyām niṭilataṭacumbitābhyaḥ
Genitiveniṭilataṭacumbitāyāḥ niṭilataṭacumbitayoḥ niṭilataṭacumbitānām
Locativeniṭilataṭacumbitāyām niṭilataṭacumbitayoḥ niṭilataṭacumbitāsu

Adverb -niṭilataṭacumbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria