Declension table of ?niṭilākṣa

Deva

MasculineSingularDualPlural
Nominativeniṭilākṣaḥ niṭilākṣau niṭilākṣāḥ
Vocativeniṭilākṣa niṭilākṣau niṭilākṣāḥ
Accusativeniṭilākṣam niṭilākṣau niṭilākṣān
Instrumentalniṭilākṣeṇa niṭilākṣābhyām niṭilākṣaiḥ niṭilākṣebhiḥ
Dativeniṭilākṣāya niṭilākṣābhyām niṭilākṣebhyaḥ
Ablativeniṭilākṣāt niṭilākṣābhyām niṭilākṣebhyaḥ
Genitiveniṭilākṣasya niṭilākṣayoḥ niṭilākṣāṇām
Locativeniṭilākṣe niṭilākṣayoḥ niṭilākṣeṣu

Compound niṭilākṣa -

Adverb -niṭilākṣam -niṭilākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria