Declension table of ?niṭila

Deva

NeuterSingularDualPlural
Nominativeniṭilam niṭile niṭilāni
Vocativeniṭila niṭile niṭilāni
Accusativeniṭilam niṭile niṭilāni
Instrumentalniṭilena niṭilābhyām niṭilaiḥ
Dativeniṭilāya niṭilābhyām niṭilebhyaḥ
Ablativeniṭilāt niṭilābhyām niṭilebhyaḥ
Genitiveniṭilasya niṭilayoḥ niṭilānām
Locativeniṭile niṭilayoḥ niṭileṣu

Compound niṭila -

Adverb -niṭilam -niṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria