Declension table of ?niṭalākṣa

Deva

MasculineSingularDualPlural
Nominativeniṭalākṣaḥ niṭalākṣau niṭalākṣāḥ
Vocativeniṭalākṣa niṭalākṣau niṭalākṣāḥ
Accusativeniṭalākṣam niṭalākṣau niṭalākṣān
Instrumentalniṭalākṣeṇa niṭalākṣābhyām niṭalākṣaiḥ niṭalākṣebhiḥ
Dativeniṭalākṣāya niṭalākṣābhyām niṭalākṣebhyaḥ
Ablativeniṭalākṣāt niṭalākṣābhyām niṭalākṣebhyaḥ
Genitiveniṭalākṣasya niṭalākṣayoḥ niṭalākṣāṇām
Locativeniṭalākṣe niṭalākṣayoḥ niṭalākṣeṣu

Compound niṭalākṣa -

Adverb -niṭalākṣam -niṭalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria