Declension table of ?niṭāla

Deva

NeuterSingularDualPlural
Nominativeniṭālam niṭāle niṭālāni
Vocativeniṭāla niṭāle niṭālāni
Accusativeniṭālam niṭāle niṭālāni
Instrumentalniṭālena niṭālābhyām niṭālaiḥ
Dativeniṭālāya niṭālābhyām niṭālebhyaḥ
Ablativeniṭālāt niṭālābhyām niṭālebhyaḥ
Genitiveniṭālasya niṭālayoḥ niṭālānām
Locativeniṭāle niṭālayoḥ niṭāleṣu

Compound niṭāla -

Adverb -niṭālam -niṭālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria