Declension table of ?niṣyūta

Deva

NeuterSingularDualPlural
Nominativeniṣyūtam niṣyūte niṣyūtāni
Vocativeniṣyūta niṣyūte niṣyūtāni
Accusativeniṣyūtam niṣyūte niṣyūtāni
Instrumentalniṣyūtena niṣyūtābhyām niṣyūtaiḥ
Dativeniṣyūtāya niṣyūtābhyām niṣyūtebhyaḥ
Ablativeniṣyūtāt niṣyūtābhyām niṣyūtebhyaḥ
Genitiveniṣyūtasya niṣyūtayoḥ niṣyūtānām
Locativeniṣyūte niṣyūtayoḥ niṣyūteṣu

Compound niṣyūta -

Adverb -niṣyūtam -niṣyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria