Declension table of ?niṣyūta

Deva

MasculineSingularDualPlural
Nominativeniṣyūtaḥ niṣyūtau niṣyūtāḥ
Vocativeniṣyūta niṣyūtau niṣyūtāḥ
Accusativeniṣyūtam niṣyūtau niṣyūtān
Instrumentalniṣyūtena niṣyūtābhyām niṣyūtaiḥ niṣyūtebhiḥ
Dativeniṣyūtāya niṣyūtābhyām niṣyūtebhyaḥ
Ablativeniṣyūtāt niṣyūtābhyām niṣyūtebhyaḥ
Genitiveniṣyūtasya niṣyūtayoḥ niṣyūtānām
Locativeniṣyūte niṣyūtayoḥ niṣyūteṣu

Compound niṣyūta -

Adverb -niṣyūtam -niṣyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria