Declension table of niṣutā

Deva

FeminineSingularDualPlural
Nominativeniṣutā niṣute niṣutāḥ
Vocativeniṣute niṣute niṣutāḥ
Accusativeniṣutām niṣute niṣutāḥ
Instrumentalniṣutayā niṣutābhyām niṣutābhiḥ
Dativeniṣutāyai niṣutābhyām niṣutābhyaḥ
Ablativeniṣutāyāḥ niṣutābhyām niṣutābhyaḥ
Genitiveniṣutāyāḥ niṣutayoḥ niṣutānām
Locativeniṣutāyām niṣutayoḥ niṣutāsu

Adverb -niṣutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria