Declension table of ?niṣuta

Deva

MasculineSingularDualPlural
Nominativeniṣutaḥ niṣutau niṣutāḥ
Vocativeniṣuta niṣutau niṣutāḥ
Accusativeniṣutam niṣutau niṣutān
Instrumentalniṣutena niṣutābhyām niṣutaiḥ niṣutebhiḥ
Dativeniṣutāya niṣutābhyām niṣutebhyaḥ
Ablativeniṣutāt niṣutābhyām niṣutebhyaḥ
Genitiveniṣutasya niṣutayoḥ niṣutānām
Locativeniṣute niṣutayoḥ niṣuteṣu

Compound niṣuta -

Adverb -niṣutam -niṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria