Declension table of ?niṣpūtigandhikā

Deva

FeminineSingularDualPlural
Nominativeniṣpūtigandhikā niṣpūtigandhike niṣpūtigandhikāḥ
Vocativeniṣpūtigandhike niṣpūtigandhike niṣpūtigandhikāḥ
Accusativeniṣpūtigandhikām niṣpūtigandhike niṣpūtigandhikāḥ
Instrumentalniṣpūtigandhikayā niṣpūtigandhikābhyām niṣpūtigandhikābhiḥ
Dativeniṣpūtigandhikāyai niṣpūtigandhikābhyām niṣpūtigandhikābhyaḥ
Ablativeniṣpūtigandhikāyāḥ niṣpūtigandhikābhyām niṣpūtigandhikābhyaḥ
Genitiveniṣpūtigandhikāyāḥ niṣpūtigandhikayoḥ niṣpūtigandhikānām
Locativeniṣpūtigandhikāyām niṣpūtigandhikayoḥ niṣpūtigandhikāsu

Adverb -niṣpūtigandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria