Declension table of ?niṣpūtigandhika

Deva

NeuterSingularDualPlural
Nominativeniṣpūtigandhikam niṣpūtigandhike niṣpūtigandhikāni
Vocativeniṣpūtigandhika niṣpūtigandhike niṣpūtigandhikāni
Accusativeniṣpūtigandhikam niṣpūtigandhike niṣpūtigandhikāni
Instrumentalniṣpūtigandhikena niṣpūtigandhikābhyām niṣpūtigandhikaiḥ
Dativeniṣpūtigandhikāya niṣpūtigandhikābhyām niṣpūtigandhikebhyaḥ
Ablativeniṣpūtigandhikāt niṣpūtigandhikābhyām niṣpūtigandhikebhyaḥ
Genitiveniṣpūtigandhikasya niṣpūtigandhikayoḥ niṣpūtigandhikānām
Locativeniṣpūtigandhike niṣpūtigandhikayoḥ niṣpūtigandhikeṣu

Compound niṣpūtigandhika -

Adverb -niṣpūtigandhikam -niṣpūtigandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria