Declension table of ?niṣpūtigandhika

Deva

MasculineSingularDualPlural
Nominativeniṣpūtigandhikaḥ niṣpūtigandhikau niṣpūtigandhikāḥ
Vocativeniṣpūtigandhika niṣpūtigandhikau niṣpūtigandhikāḥ
Accusativeniṣpūtigandhikam niṣpūtigandhikau niṣpūtigandhikān
Instrumentalniṣpūtigandhikena niṣpūtigandhikābhyām niṣpūtigandhikaiḥ niṣpūtigandhikebhiḥ
Dativeniṣpūtigandhikāya niṣpūtigandhikābhyām niṣpūtigandhikebhyaḥ
Ablativeniṣpūtigandhikāt niṣpūtigandhikābhyām niṣpūtigandhikebhyaḥ
Genitiveniṣpūtigandhikasya niṣpūtigandhikayoḥ niṣpūtigandhikānām
Locativeniṣpūtigandhike niṣpūtigandhikayoḥ niṣpūtigandhikeṣu

Compound niṣpūtigandhika -

Adverb -niṣpūtigandhikam -niṣpūtigandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria