Declension table of ?niṣpūrta

Deva

MasculineSingularDualPlural
Nominativeniṣpūrtaḥ niṣpūrtau niṣpūrtāḥ
Vocativeniṣpūrta niṣpūrtau niṣpūrtāḥ
Accusativeniṣpūrtam niṣpūrtau niṣpūrtān
Instrumentalniṣpūrtena niṣpūrtābhyām niṣpūrtaiḥ niṣpūrtebhiḥ
Dativeniṣpūrtāya niṣpūrtābhyām niṣpūrtebhyaḥ
Ablativeniṣpūrtāt niṣpūrtābhyām niṣpūrtebhyaḥ
Genitiveniṣpūrtasya niṣpūrtayoḥ niṣpūrtānām
Locativeniṣpūrte niṣpūrtayoḥ niṣpūrteṣu

Compound niṣpūrta -

Adverb -niṣpūrtam -niṣpūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria