Declension table of ?niṣpurīṣībhāva

Deva

MasculineSingularDualPlural
Nominativeniṣpurīṣībhāvaḥ niṣpurīṣībhāvau niṣpurīṣībhāvāḥ
Vocativeniṣpurīṣībhāva niṣpurīṣībhāvau niṣpurīṣībhāvāḥ
Accusativeniṣpurīṣībhāvam niṣpurīṣībhāvau niṣpurīṣībhāvān
Instrumentalniṣpurīṣībhāveṇa niṣpurīṣībhāvābhyām niṣpurīṣībhāvaiḥ niṣpurīṣībhāvebhiḥ
Dativeniṣpurīṣībhāvāya niṣpurīṣībhāvābhyām niṣpurīṣībhāvebhyaḥ
Ablativeniṣpurīṣībhāvāt niṣpurīṣībhāvābhyām niṣpurīṣībhāvebhyaḥ
Genitiveniṣpurīṣībhāvasya niṣpurīṣībhāvayoḥ niṣpurīṣībhāvāṇām
Locativeniṣpurīṣībhāve niṣpurīṣībhāvayoḥ niṣpurīṣībhāveṣu

Compound niṣpurīṣībhāva -

Adverb -niṣpurīṣībhāvam -niṣpurīṣībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria