Declension table of ?niṣpurīṣā

Deva

FeminineSingularDualPlural
Nominativeniṣpurīṣā niṣpurīṣe niṣpurīṣāḥ
Vocativeniṣpurīṣe niṣpurīṣe niṣpurīṣāḥ
Accusativeniṣpurīṣām niṣpurīṣe niṣpurīṣāḥ
Instrumentalniṣpurīṣayā niṣpurīṣābhyām niṣpurīṣābhiḥ
Dativeniṣpurīṣāyai niṣpurīṣābhyām niṣpurīṣābhyaḥ
Ablativeniṣpurīṣāyāḥ niṣpurīṣābhyām niṣpurīṣābhyaḥ
Genitiveniṣpurīṣāyāḥ niṣpurīṣayoḥ niṣpurīṣāṇām
Locativeniṣpurīṣāyām niṣpurīṣayoḥ niṣpurīṣāsu

Adverb -niṣpurīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria