Declension table of ?niṣpurīṣa

Deva

MasculineSingularDualPlural
Nominativeniṣpurīṣaḥ niṣpurīṣau niṣpurīṣāḥ
Vocativeniṣpurīṣa niṣpurīṣau niṣpurīṣāḥ
Accusativeniṣpurīṣam niṣpurīṣau niṣpurīṣān
Instrumentalniṣpurīṣeṇa niṣpurīṣābhyām niṣpurīṣaiḥ niṣpurīṣebhiḥ
Dativeniṣpurīṣāya niṣpurīṣābhyām niṣpurīṣebhyaḥ
Ablativeniṣpurīṣāt niṣpurīṣābhyām niṣpurīṣebhyaḥ
Genitiveniṣpurīṣasya niṣpurīṣayoḥ niṣpurīṣāṇām
Locativeniṣpurīṣe niṣpurīṣayoḥ niṣpurīṣeṣu

Compound niṣpurīṣa -

Adverb -niṣpurīṣam -niṣpurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria