Declension table of ?niṣpudgalā

Deva

FeminineSingularDualPlural
Nominativeniṣpudgalā niṣpudgale niṣpudgalāḥ
Vocativeniṣpudgale niṣpudgale niṣpudgalāḥ
Accusativeniṣpudgalām niṣpudgale niṣpudgalāḥ
Instrumentalniṣpudgalayā niṣpudgalābhyām niṣpudgalābhiḥ
Dativeniṣpudgalāyai niṣpudgalābhyām niṣpudgalābhyaḥ
Ablativeniṣpudgalāyāḥ niṣpudgalābhyām niṣpudgalābhyaḥ
Genitiveniṣpudgalāyāḥ niṣpudgalayoḥ niṣpudgalānām
Locativeniṣpudgalāyām niṣpudgalayoḥ niṣpudgalāsu

Adverb -niṣpudgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria