Declension table of ?niṣprayojanatva

Deva

NeuterSingularDualPlural
Nominativeniṣprayojanatvam niṣprayojanatve niṣprayojanatvāni
Vocativeniṣprayojanatva niṣprayojanatve niṣprayojanatvāni
Accusativeniṣprayojanatvam niṣprayojanatve niṣprayojanatvāni
Instrumentalniṣprayojanatvena niṣprayojanatvābhyām niṣprayojanatvaiḥ
Dativeniṣprayojanatvāya niṣprayojanatvābhyām niṣprayojanatvebhyaḥ
Ablativeniṣprayojanatvāt niṣprayojanatvābhyām niṣprayojanatvebhyaḥ
Genitiveniṣprayojanatvasya niṣprayojanatvayoḥ niṣprayojanatvānām
Locativeniṣprayojanatve niṣprayojanatvayoḥ niṣprayojanatveṣu

Compound niṣprayojanatva -

Adverb -niṣprayojanatvam -niṣprayojanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria