Declension table of ?niṣprayojanatā

Deva

FeminineSingularDualPlural
Nominativeniṣprayojanatā niṣprayojanate niṣprayojanatāḥ
Vocativeniṣprayojanate niṣprayojanate niṣprayojanatāḥ
Accusativeniṣprayojanatām niṣprayojanate niṣprayojanatāḥ
Instrumentalniṣprayojanatayā niṣprayojanatābhyām niṣprayojanatābhiḥ
Dativeniṣprayojanatāyai niṣprayojanatābhyām niṣprayojanatābhyaḥ
Ablativeniṣprayojanatāyāḥ niṣprayojanatābhyām niṣprayojanatābhyaḥ
Genitiveniṣprayojanatāyāḥ niṣprayojanatayoḥ niṣprayojanatānām
Locativeniṣprayojanatāyām niṣprayojanatayoḥ niṣprayojanatāsu

Adverb -niṣprayojanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria