Declension table of niṣprayojana

Deva

MasculineSingularDualPlural
Nominativeniṣprayojanaḥ niṣprayojanau niṣprayojanāḥ
Vocativeniṣprayojana niṣprayojanau niṣprayojanāḥ
Accusativeniṣprayojanam niṣprayojanau niṣprayojanān
Instrumentalniṣprayojanena niṣprayojanābhyām niṣprayojanaiḥ niṣprayojanebhiḥ
Dativeniṣprayojanāya niṣprayojanābhyām niṣprayojanebhyaḥ
Ablativeniṣprayojanāt niṣprayojanābhyām niṣprayojanebhyaḥ
Genitiveniṣprayojanasya niṣprayojanayoḥ niṣprayojanānām
Locativeniṣprayojane niṣprayojanayoḥ niṣprayojaneṣu

Compound niṣprayojana -

Adverb -niṣprayojanam -niṣprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria