Declension table of ?niṣprayatna

Deva

NeuterSingularDualPlural
Nominativeniṣprayatnam niṣprayatne niṣprayatnāni
Vocativeniṣprayatna niṣprayatne niṣprayatnāni
Accusativeniṣprayatnam niṣprayatne niṣprayatnāni
Instrumentalniṣprayatnena niṣprayatnābhyām niṣprayatnaiḥ
Dativeniṣprayatnāya niṣprayatnābhyām niṣprayatnebhyaḥ
Ablativeniṣprayatnāt niṣprayatnābhyām niṣprayatnebhyaḥ
Genitiveniṣprayatnasya niṣprayatnayoḥ niṣprayatnānām
Locativeniṣprayatne niṣprayatnayoḥ niṣprayatneṣu

Compound niṣprayatna -

Adverb -niṣprayatnam -niṣprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria