Declension table of ?niṣpratyūha

Deva

NeuterSingularDualPlural
Nominativeniṣpratyūham niṣpratyūhe niṣpratyūhāni
Vocativeniṣpratyūha niṣpratyūhe niṣpratyūhāni
Accusativeniṣpratyūham niṣpratyūhe niṣpratyūhāni
Instrumentalniṣpratyūhena niṣpratyūhābhyām niṣpratyūhaiḥ
Dativeniṣpratyūhāya niṣpratyūhābhyām niṣpratyūhebhyaḥ
Ablativeniṣpratyūhāt niṣpratyūhābhyām niṣpratyūhebhyaḥ
Genitiveniṣpratyūhasya niṣpratyūhayoḥ niṣpratyūhānām
Locativeniṣpratyūhe niṣpratyūhayoḥ niṣpratyūheṣu

Compound niṣpratyūha -

Adverb -niṣpratyūham -niṣpratyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria