Declension table of ?niṣpratipakṣa

Deva

NeuterSingularDualPlural
Nominativeniṣpratipakṣam niṣpratipakṣe niṣpratipakṣāṇi
Vocativeniṣpratipakṣa niṣpratipakṣe niṣpratipakṣāṇi
Accusativeniṣpratipakṣam niṣpratipakṣe niṣpratipakṣāṇi
Instrumentalniṣpratipakṣeṇa niṣpratipakṣābhyām niṣpratipakṣaiḥ
Dativeniṣpratipakṣāya niṣpratipakṣābhyām niṣpratipakṣebhyaḥ
Ablativeniṣpratipakṣāt niṣpratipakṣābhyām niṣpratipakṣebhyaḥ
Genitiveniṣpratipakṣasya niṣpratipakṣayoḥ niṣpratipakṣāṇām
Locativeniṣpratipakṣe niṣpratipakṣayoḥ niṣpratipakṣeṣu

Compound niṣpratipakṣa -

Adverb -niṣpratipakṣam -niṣpratipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria