Declension table of ?niṣpratīpa

Deva

MasculineSingularDualPlural
Nominativeniṣpratīpaḥ niṣpratīpau niṣpratīpāḥ
Vocativeniṣpratīpa niṣpratīpau niṣpratīpāḥ
Accusativeniṣpratīpam niṣpratīpau niṣpratīpān
Instrumentalniṣpratīpena niṣpratīpābhyām niṣpratīpaiḥ niṣpratīpebhiḥ
Dativeniṣpratīpāya niṣpratīpābhyām niṣpratīpebhyaḥ
Ablativeniṣpratīpāt niṣpratīpābhyām niṣpratīpebhyaḥ
Genitiveniṣpratīpasya niṣpratīpayoḥ niṣpratīpānām
Locativeniṣpratīpe niṣpratīpayoḥ niṣpratīpeṣu

Compound niṣpratīpa -

Adverb -niṣpratīpam -niṣpratīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria