Declension table of ?niṣpratīkāra

Deva

MasculineSingularDualPlural
Nominativeniṣpratīkāraḥ niṣpratīkārau niṣpratīkārāḥ
Vocativeniṣpratīkāra niṣpratīkārau niṣpratīkārāḥ
Accusativeniṣpratīkāram niṣpratīkārau niṣpratīkārān
Instrumentalniṣpratīkāreṇa niṣpratīkārābhyām niṣpratīkāraiḥ niṣpratīkārebhiḥ
Dativeniṣpratīkārāya niṣpratīkārābhyām niṣpratīkārebhyaḥ
Ablativeniṣpratīkārāt niṣpratīkārābhyām niṣpratīkārebhyaḥ
Genitiveniṣpratīkārasya niṣpratīkārayoḥ niṣpratīkārāṇām
Locativeniṣpratīkāre niṣpratīkārayoḥ niṣpratīkāreṣu

Compound niṣpratīkāra -

Adverb -niṣpratīkāram -niṣpratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria