Declension table of ?niṣpratibhāna

Deva

NeuterSingularDualPlural
Nominativeniṣpratibhānam niṣpratibhāne niṣpratibhānāni
Vocativeniṣpratibhāna niṣpratibhāne niṣpratibhānāni
Accusativeniṣpratibhānam niṣpratibhāne niṣpratibhānāni
Instrumentalniṣpratibhānena niṣpratibhānābhyām niṣpratibhānaiḥ
Dativeniṣpratibhānāya niṣpratibhānābhyām niṣpratibhānebhyaḥ
Ablativeniṣpratibhānāt niṣpratibhānābhyām niṣpratibhānebhyaḥ
Genitiveniṣpratibhānasya niṣpratibhānayoḥ niṣpratibhānānām
Locativeniṣpratibhāne niṣpratibhānayoḥ niṣpratibhāneṣu

Compound niṣpratibhāna -

Adverb -niṣpratibhānam -niṣpratibhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria