Declension table of ?niṣpratibandhā

Deva

FeminineSingularDualPlural
Nominativeniṣpratibandhā niṣpratibandhe niṣpratibandhāḥ
Vocativeniṣpratibandhe niṣpratibandhe niṣpratibandhāḥ
Accusativeniṣpratibandhām niṣpratibandhe niṣpratibandhāḥ
Instrumentalniṣpratibandhayā niṣpratibandhābhyām niṣpratibandhābhiḥ
Dativeniṣpratibandhāyai niṣpratibandhābhyām niṣpratibandhābhyaḥ
Ablativeniṣpratibandhāyāḥ niṣpratibandhābhyām niṣpratibandhābhyaḥ
Genitiveniṣpratibandhāyāḥ niṣpratibandhayoḥ niṣpratibandhānām
Locativeniṣpratibandhāyām niṣpratibandhayoḥ niṣpratibandhāsu

Adverb -niṣpratibandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria