Declension table of ?niṣpratibandha

Deva

NeuterSingularDualPlural
Nominativeniṣpratibandham niṣpratibandhe niṣpratibandhāni
Vocativeniṣpratibandha niṣpratibandhe niṣpratibandhāni
Accusativeniṣpratibandham niṣpratibandhe niṣpratibandhāni
Instrumentalniṣpratibandhena niṣpratibandhābhyām niṣpratibandhaiḥ
Dativeniṣpratibandhāya niṣpratibandhābhyām niṣpratibandhebhyaḥ
Ablativeniṣpratibandhāt niṣpratibandhābhyām niṣpratibandhebhyaḥ
Genitiveniṣpratibandhasya niṣpratibandhayoḥ niṣpratibandhānām
Locativeniṣpratibandhe niṣpratibandhayoḥ niṣpratibandheṣu

Compound niṣpratibandha -

Adverb -niṣpratibandham -niṣpratibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria