Declension table of ?niṣpratibandha

Deva

MasculineSingularDualPlural
Nominativeniṣpratibandhaḥ niṣpratibandhau niṣpratibandhāḥ
Vocativeniṣpratibandha niṣpratibandhau niṣpratibandhāḥ
Accusativeniṣpratibandham niṣpratibandhau niṣpratibandhān
Instrumentalniṣpratibandhena niṣpratibandhābhyām niṣpratibandhaiḥ niṣpratibandhebhiḥ
Dativeniṣpratibandhāya niṣpratibandhābhyām niṣpratibandhebhyaḥ
Ablativeniṣpratibandhāt niṣpratibandhābhyām niṣpratibandhebhyaḥ
Genitiveniṣpratibandhasya niṣpratibandhayoḥ niṣpratibandhānām
Locativeniṣpratibandhe niṣpratibandhayoḥ niṣpratibandheṣu

Compound niṣpratibandha -

Adverb -niṣpratibandham -niṣpratibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria