Declension table of ?niṣpratāpa

Deva

MasculineSingularDualPlural
Nominativeniṣpratāpaḥ niṣpratāpau niṣpratāpāḥ
Vocativeniṣpratāpa niṣpratāpau niṣpratāpāḥ
Accusativeniṣpratāpam niṣpratāpau niṣpratāpān
Instrumentalniṣpratāpena niṣpratāpābhyām niṣpratāpaiḥ niṣpratāpebhiḥ
Dativeniṣpratāpāya niṣpratāpābhyām niṣpratāpebhyaḥ
Ablativeniṣpratāpāt niṣpratāpābhyām niṣpratāpebhyaḥ
Genitiveniṣpratāpasya niṣpratāpayoḥ niṣpratāpānām
Locativeniṣpratāpe niṣpratāpayoḥ niṣpratāpeṣu

Compound niṣpratāpa -

Adverb -niṣpratāpam -niṣpratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria