Declension table of ?niṣprapañcasadātman

Deva

NeuterSingularDualPlural
Nominativeniṣprapañcasadātma niṣprapañcasadātmanī niṣprapañcasadātmāni
Vocativeniṣprapañcasadātman niṣprapañcasadātma niṣprapañcasadātmanī niṣprapañcasadātmāni
Accusativeniṣprapañcasadātma niṣprapañcasadātmanī niṣprapañcasadātmāni
Instrumentalniṣprapañcasadātmanā niṣprapañcasadātmabhyām niṣprapañcasadātmabhiḥ
Dativeniṣprapañcasadātmane niṣprapañcasadātmabhyām niṣprapañcasadātmabhyaḥ
Ablativeniṣprapañcasadātmanaḥ niṣprapañcasadātmabhyām niṣprapañcasadātmabhyaḥ
Genitiveniṣprapañcasadātmanaḥ niṣprapañcasadātmanoḥ niṣprapañcasadātmanām
Locativeniṣprapañcasadātmani niṣprapañcasadātmanoḥ niṣprapañcasadātmasu

Compound niṣprapañcasadātma -

Adverb -niṣprapañcasadātma -niṣprapañcasadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria