Declension table of niṣprapañca

Deva

MasculineSingularDualPlural
Nominativeniṣprapañcaḥ niṣprapañcau niṣprapañcāḥ
Vocativeniṣprapañca niṣprapañcau niṣprapañcāḥ
Accusativeniṣprapañcam niṣprapañcau niṣprapañcān
Instrumentalniṣprapañcena niṣprapañcābhyām niṣprapañcaiḥ niṣprapañcebhiḥ
Dativeniṣprapañcāya niṣprapañcābhyām niṣprapañcebhyaḥ
Ablativeniṣprapañcāt niṣprapañcābhyām niṣprapañcebhyaḥ
Genitiveniṣprapañcasya niṣprapañcayoḥ niṣprapañcānām
Locativeniṣprapañce niṣprapañcayoḥ niṣprapañceṣu

Compound niṣprapañca -

Adverb -niṣprapañcam -niṣprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria