Declension table of ?niṣpramāda

Deva

MasculineSingularDualPlural
Nominativeniṣpramādaḥ niṣpramādau niṣpramādāḥ
Vocativeniṣpramāda niṣpramādau niṣpramādāḥ
Accusativeniṣpramādam niṣpramādau niṣpramādān
Instrumentalniṣpramādena niṣpramādābhyām niṣpramādaiḥ niṣpramādebhiḥ
Dativeniṣpramādāya niṣpramādābhyām niṣpramādebhyaḥ
Ablativeniṣpramādāt niṣpramādābhyām niṣpramādebhyaḥ
Genitiveniṣpramādasya niṣpramādayoḥ niṣpramādānām
Locativeniṣpramāde niṣpramādayoḥ niṣpramādeṣu

Compound niṣpramāda -

Adverb -niṣpramādam -niṣpramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria